Singular | Dual | Plural | |
Nominativo |
परेपा
parepā |
परेपे
parepe |
परेपाः
parepāḥ |
Vocativo |
परेपे
parepe |
परेपे
parepe |
परेपाः
parepāḥ |
Acusativo |
परेपाम्
parepām |
परेपे
parepe |
परेपाः
parepāḥ |
Instrumental |
परेपया
parepayā |
परेपाभ्याम्
parepābhyām |
परेपाभिः
parepābhiḥ |
Dativo |
परेपायै
parepāyai |
परेपाभ्याम्
parepābhyām |
परेपाभ्यः
parepābhyaḥ |
Ablativo |
परेपायाः
parepāyāḥ |
परेपाभ्याम्
parepābhyām |
परेपाभ्यः
parepābhyaḥ |
Genitivo |
परेपायाः
parepāyāḥ |
परेपयोः
parepayoḥ |
परेपाणाम्
parepāṇām |
Locativo |
परेपायाम्
parepāyām |
परेपयोः
parepayoḥ |
परेपासु
parepāsu |