| Singular | Dual | Plural |
Nominativo |
परेप्राणम्
pareprāṇam
|
परेप्राणे
pareprāṇe
|
परेप्राणानि
pareprāṇāni
|
Vocativo |
परेप्राण
pareprāṇa
|
परेप्राणे
pareprāṇe
|
परेप्राणानि
pareprāṇāni
|
Acusativo |
परेप्राणम्
pareprāṇam
|
परेप्राणे
pareprāṇe
|
परेप्राणानि
pareprāṇāni
|
Instrumental |
परेप्राणेन
pareprāṇena
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणैः
pareprāṇaiḥ
|
Dativo |
परेप्राणाय
pareprāṇāya
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणेभ्यः
pareprāṇebhyaḥ
|
Ablativo |
परेप्राणात्
pareprāṇāt
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणेभ्यः
pareprāṇebhyaḥ
|
Genitivo |
परेप्राणस्य
pareprāṇasya
|
परेप्राणयोः
pareprāṇayoḥ
|
परेप्राणानाम्
pareprāṇānām
|
Locativo |
परेप्राणे
pareprāṇe
|
परेप्राणयोः
pareprāṇayoḥ
|
परेप्राणेषु
pareprāṇeṣu
|