| Singular | Dual | Plural |
Nominativo |
परोक्षभोगः
parokṣabhogaḥ
|
परोक्षभोगौ
parokṣabhogau
|
परोक्षभोगाः
parokṣabhogāḥ
|
Vocativo |
परोक्षभोग
parokṣabhoga
|
परोक्षभोगौ
parokṣabhogau
|
परोक्षभोगाः
parokṣabhogāḥ
|
Acusativo |
परोक्षभोगम्
parokṣabhogam
|
परोक्षभोगौ
parokṣabhogau
|
परोक्षभोगान्
parokṣabhogān
|
Instrumental |
परोक्षभोगेण
parokṣabhogeṇa
|
परोक्षभोगाभ्याम्
parokṣabhogābhyām
|
परोक्षभोगैः
parokṣabhogaiḥ
|
Dativo |
परोक्षभोगाय
parokṣabhogāya
|
परोक्षभोगाभ्याम्
parokṣabhogābhyām
|
परोक्षभोगेभ्यः
parokṣabhogebhyaḥ
|
Ablativo |
परोक्षभोगात्
parokṣabhogāt
|
परोक्षभोगाभ्याम्
parokṣabhogābhyām
|
परोक्षभोगेभ्यः
parokṣabhogebhyaḥ
|
Genitivo |
परोक्षभोगस्य
parokṣabhogasya
|
परोक्षभोगयोः
parokṣabhogayoḥ
|
परोक्षभोगाणाम्
parokṣabhogāṇām
|
Locativo |
परोक्षभोगे
parokṣabhoge
|
परोक्षभोगयोः
parokṣabhogayoḥ
|
परोक्षभोगेषु
parokṣabhogeṣu
|