Singular | Dual | Plural | |
Nominativo |
अपनतः
apanataḥ |
अपनतौ
apanatau |
अपनताः
apanatāḥ |
Vocativo |
अपनत
apanata |
अपनतौ
apanatau |
अपनताः
apanatāḥ |
Acusativo |
अपनतम्
apanatam |
अपनतौ
apanatau |
अपनतान्
apanatān |
Instrumental |
अपनतेन
apanatena |
अपनताभ्याम्
apanatābhyām |
अपनतैः
apanataiḥ |
Dativo |
अपनताय
apanatāya |
अपनताभ्याम्
apanatābhyām |
अपनतेभ्यः
apanatebhyaḥ |
Ablativo |
अपनतात्
apanatāt |
अपनताभ्याम्
apanatābhyām |
अपनतेभ्यः
apanatebhyaḥ |
Genitivo |
अपनतस्य
apanatasya |
अपनतयोः
apanatayoḥ |
अपनतानाम्
apanatānām |
Locativo |
अपनते
apanate |
अपनतयोः
apanatayoḥ |
अपनतेषु
apanateṣu |