| Singular | Dual | Plural |
Nominativo |
परोवरीणा
parovarīṇā
|
परोवरीणे
parovarīṇe
|
परोवरीणाः
parovarīṇāḥ
|
Vocativo |
परोवरीणे
parovarīṇe
|
परोवरीणे
parovarīṇe
|
परोवरीणाः
parovarīṇāḥ
|
Acusativo |
परोवरीणाम्
parovarīṇām
|
परोवरीणे
parovarīṇe
|
परोवरीणाः
parovarīṇāḥ
|
Instrumental |
परोवरीणया
parovarīṇayā
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणाभिः
parovarīṇābhiḥ
|
Dativo |
परोवरीणायै
parovarīṇāyai
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणाभ्यः
parovarīṇābhyaḥ
|
Ablativo |
परोवरीणायाः
parovarīṇāyāḥ
|
परोवरीणाभ्याम्
parovarīṇābhyām
|
परोवरीणाभ्यः
parovarīṇābhyaḥ
|
Genitivo |
परोवरीणायाः
parovarīṇāyāḥ
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणानाम्
parovarīṇānām
|
Locativo |
परोवरीणायाम्
parovarīṇāyām
|
परोवरीणयोः
parovarīṇayoḥ
|
परोवरीणासु
parovarīṇāsu
|