| Singular | Dual | Plural |
Nominativo |
परोविंशम्
paroviṁśam
|
परोविंशे
paroviṁśe
|
परोविंशानि
paroviṁśāni
|
Vocativo |
परोविंश
paroviṁśa
|
परोविंशे
paroviṁśe
|
परोविंशानि
paroviṁśāni
|
Acusativo |
परोविंशम्
paroviṁśam
|
परोविंशे
paroviṁśe
|
परोविंशानि
paroviṁśāni
|
Instrumental |
परोविंशेन
paroviṁśena
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशैः
paroviṁśaiḥ
|
Dativo |
परोविंशाय
paroviṁśāya
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशेभ्यः
paroviṁśebhyaḥ
|
Ablativo |
परोविंशात्
paroviṁśāt
|
परोविंशाभ्याम्
paroviṁśābhyām
|
परोविंशेभ्यः
paroviṁśebhyaḥ
|
Genitivo |
परोविंशस्य
paroviṁśasya
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशानाम्
paroviṁśānām
|
Locativo |
परोविंशे
paroviṁśe
|
परोविंशयोः
paroviṁśayoḥ
|
परोविंशेषु
paroviṁśeṣu
|