Singular | Dual | Plural | |
Nominativo |
परशवम्
paraśavam |
परशवे
paraśave |
परशवानि
paraśavāni |
Vocativo |
परशव
paraśava |
परशवे
paraśave |
परशवानि
paraśavāni |
Acusativo |
परशवम्
paraśavam |
परशवे
paraśave |
परशवानि
paraśavāni |
Instrumental |
परशवेन
paraśavena |
परशवाभ्याम्
paraśavābhyām |
परशवैः
paraśavaiḥ |
Dativo |
परशवाय
paraśavāya |
परशवाभ्याम्
paraśavābhyām |
परशवेभ्यः
paraśavebhyaḥ |
Ablativo |
परशवात्
paraśavāt |
परशवाभ्याम्
paraśavābhyām |
परशवेभ्यः
paraśavebhyaḥ |
Genitivo |
परशवस्य
paraśavasya |
परशवयोः
paraśavayoḥ |
परशवानाम्
paraśavānām |
Locativo |
परशवे
paraśave |
परशवयोः
paraśavayoḥ |
परशवेषु
paraśaveṣu |