Singular | Dual | Plural | |
Nominativo |
अपनसा
apanasā |
अपनसे
apanase |
अपनसाः
apanasāḥ |
Vocativo |
अपनसे
apanase |
अपनसे
apanase |
अपनसाः
apanasāḥ |
Acusativo |
अपनसाम्
apanasām |
अपनसे
apanase |
अपनसाः
apanasāḥ |
Instrumental |
अपनसया
apanasayā |
अपनसाभ्याम्
apanasābhyām |
अपनसाभिः
apanasābhiḥ |
Dativo |
अपनसायै
apanasāyai |
अपनसाभ्याम्
apanasābhyām |
अपनसाभ्यः
apanasābhyaḥ |
Ablativo |
अपनसायाः
apanasāyāḥ |
अपनसाभ्याम्
apanasābhyām |
अपनसाभ्यः
apanasābhyaḥ |
Genitivo |
अपनसायाः
apanasāyāḥ |
अपनसयोः
apanasayoḥ |
अपनसानाम्
apanasānām |
Locativo |
अपनसायाम्
apanasāyām |
अपनसयोः
apanasayoḥ |
अपनसासु
apanasāsu |