Singular | Dual | Plural | |
Nominativo |
पराकृता
parākṛtā |
पराकृते
parākṛte |
पराकृताः
parākṛtāḥ |
Vocativo |
पराकृते
parākṛte |
पराकृते
parākṛte |
पराकृताः
parākṛtāḥ |
Acusativo |
पराकृताम्
parākṛtām |
पराकृते
parākṛte |
पराकृताः
parākṛtāḥ |
Instrumental |
पराकृतया
parākṛtayā |
पराकृताभ्याम्
parākṛtābhyām |
पराकृताभिः
parākṛtābhiḥ |
Dativo |
पराकृतायै
parākṛtāyai |
पराकृताभ्याम्
parākṛtābhyām |
पराकृताभ्यः
parākṛtābhyaḥ |
Ablativo |
पराकृतायाः
parākṛtāyāḥ |
पराकृताभ्याम्
parākṛtābhyām |
पराकृताभ्यः
parākṛtābhyaḥ |
Genitivo |
पराकृतायाः
parākṛtāyāḥ |
पराकृतयोः
parākṛtayoḥ |
पराकृतानाम्
parākṛtānām |
Locativo |
पराकृतायाम्
parākṛtāyām |
पराकृतयोः
parākṛtayoḥ |
पराकृतासु
parākṛtāsu |