| Singular | Dual | Plural |
Nominativo |
अग्निकृतः
agnikṛtaḥ
|
अग्निकृतौ
agnikṛtau
|
अग्निकृताः
agnikṛtāḥ
|
Vocativo |
अग्निकृत
agnikṛta
|
अग्निकृतौ
agnikṛtau
|
अग्निकृताः
agnikṛtāḥ
|
Acusativo |
अग्निकृतम्
agnikṛtam
|
अग्निकृतौ
agnikṛtau
|
अग्निकृतान्
agnikṛtān
|
Instrumental |
अग्निकृतेन
agnikṛtena
|
अग्निकृताभ्याम्
agnikṛtābhyām
|
अग्निकृतैः
agnikṛtaiḥ
|
Dativo |
अग्निकृताय
agnikṛtāya
|
अग्निकृताभ्याम्
agnikṛtābhyām
|
अग्निकृतेभ्यः
agnikṛtebhyaḥ
|
Ablativo |
अग्निकृतात्
agnikṛtāt
|
अग्निकृताभ्याम्
agnikṛtābhyām
|
अग्निकृतेभ्यः
agnikṛtebhyaḥ
|
Genitivo |
अग्निकृतस्य
agnikṛtasya
|
अग्निकृतयोः
agnikṛtayoḥ
|
अग्निकृतानाम्
agnikṛtānām
|
Locativo |
अग्निकृते
agnikṛte
|
अग्निकृतयोः
agnikṛtayoḥ
|
अग्निकृतेषु
agnikṛteṣu
|