| Singular | Dual | Plural |
Nominativo |
पवित्रत्वम्
pavitratvam
|
पवित्रत्वे
pavitratve
|
पवित्रत्वानि
pavitratvāni
|
Vocativo |
पवित्रत्व
pavitratva
|
पवित्रत्वे
pavitratve
|
पवित्रत्वानि
pavitratvāni
|
Acusativo |
पवित्रत्वम्
pavitratvam
|
पवित्रत्वे
pavitratve
|
पवित्रत्वानि
pavitratvāni
|
Instrumental |
पवित्रत्वेन
pavitratvena
|
पवित्रत्वाभ्याम्
pavitratvābhyām
|
पवित्रत्वैः
pavitratvaiḥ
|
Dativo |
पवित्रत्वाय
pavitratvāya
|
पवित्रत्वाभ्याम्
pavitratvābhyām
|
पवित्रत्वेभ्यः
pavitratvebhyaḥ
|
Ablativo |
पवित्रत्वात्
pavitratvāt
|
पवित्रत्वाभ्याम्
pavitratvābhyām
|
पवित्रत्वेभ्यः
pavitratvebhyaḥ
|
Genitivo |
पवित्रत्वस्य
pavitratvasya
|
पवित्रत्वयोः
pavitratvayoḥ
|
पवित्रत्वानाम्
pavitratvānām
|
Locativo |
पवित्रत्वे
pavitratve
|
पवित्रत्वयोः
pavitratvayoḥ
|
पवित्रत्वेषु
pavitratveṣu
|