Singular | Dual | Plural | |
Nominativo |
पवित्रपाणिः
pavitrapāṇiḥ |
पवित्रपाणी
pavitrapāṇī |
पवित्रपाणयः
pavitrapāṇayaḥ |
Vocativo |
पवित्रपाणे
pavitrapāṇe |
पवित्रपाणी
pavitrapāṇī |
पवित्रपाणयः
pavitrapāṇayaḥ |
Acusativo |
पवित्रपाणिम्
pavitrapāṇim |
पवित्रपाणी
pavitrapāṇī |
पवित्रपाणीः
pavitrapāṇīḥ |
Instrumental |
पवित्रपाण्या
pavitrapāṇyā |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभिः
pavitrapāṇibhiḥ |
Dativo |
पवित्रपाणये
pavitrapāṇaye पवित्रपाण्यै pavitrapāṇyai |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ |
Ablativo |
पवित्रपाणेः
pavitrapāṇeḥ पवित्रपाण्याः pavitrapāṇyāḥ |
पवित्रपाणिभ्याम्
pavitrapāṇibhyām |
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ |
Genitivo |
पवित्रपाणेः
pavitrapāṇeḥ पवित्रपाण्याः pavitrapāṇyāḥ |
पवित्रपाण्योः
pavitrapāṇyoḥ |
पवित्रपाणीनाम्
pavitrapāṇīnām |
Locativo |
पवित्रपाणौ
pavitrapāṇau पवित्रपाण्याम् pavitrapāṇyām |
पवित्रपाण्योः
pavitrapāṇyoḥ |
पवित्रपाणिषु
pavitrapāṇiṣu |