| Singular | Dual | Plural |
Nominativo |
पवित्रपूतम्
pavitrapūtam
|
पवित्रपूते
pavitrapūte
|
पवित्रपूतानि
pavitrapūtāni
|
Vocativo |
पवित्रपूत
pavitrapūta
|
पवित्रपूते
pavitrapūte
|
पवित्रपूतानि
pavitrapūtāni
|
Acusativo |
पवित्रपूतम्
pavitrapūtam
|
पवित्रपूते
pavitrapūte
|
पवित्रपूतानि
pavitrapūtāni
|
Instrumental |
पवित्रपूतेन
pavitrapūtena
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतैः
pavitrapūtaiḥ
|
Dativo |
पवित्रपूताय
pavitrapūtāya
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतेभ्यः
pavitrapūtebhyaḥ
|
Ablativo |
पवित्रपूतात्
pavitrapūtāt
|
पवित्रपूताभ्याम्
pavitrapūtābhyām
|
पवित्रपूतेभ्यः
pavitrapūtebhyaḥ
|
Genitivo |
पवित्रपूतस्य
pavitrapūtasya
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतानाम्
pavitrapūtānām
|
Locativo |
पवित्रपूते
pavitrapūte
|
पवित्रपूतयोः
pavitrapūtayoḥ
|
पवित्रपूतेषु
pavitrapūteṣu
|