| Singular | Dual | Plural |
Nominativo |
पवित्रवत्
pavitravat
|
पवित्रवती
pavitravatī
|
पवित्रवन्ति
pavitravanti
|
Vocativo |
पवित्रवत्
pavitravat
|
पवित्रवती
pavitravatī
|
पवित्रवन्ति
pavitravanti
|
Acusativo |
पवित्रवत्
pavitravat
|
पवित्रवती
pavitravatī
|
पवित्रवन्ति
pavitravanti
|
Instrumental |
पवित्रवता
pavitravatā
|
पवित्रवद्भ्याम्
pavitravadbhyām
|
पवित्रवद्भिः
pavitravadbhiḥ
|
Dativo |
पवित्रवते
pavitravate
|
पवित्रवद्भ्याम्
pavitravadbhyām
|
पवित्रवद्भ्यः
pavitravadbhyaḥ
|
Ablativo |
पवित्रवतः
pavitravataḥ
|
पवित्रवद्भ्याम्
pavitravadbhyām
|
पवित्रवद्भ्यः
pavitravadbhyaḥ
|
Genitivo |
पवित्रवतः
pavitravataḥ
|
पवित्रवतोः
pavitravatoḥ
|
पवित्रवताम्
pavitravatām
|
Locativo |
पवित्रवति
pavitravati
|
पवित्रवतोः
pavitravatoḥ
|
पवित्रवत्सु
pavitravatsu
|