| Singular | Dual | Plural |
Nominativo |
पवित्रारोपणपुत्रदैकादशी
pavitrāropaṇaputradaikādaśī
|
पवित्रारोपणपुत्रदैकादश्यौ
pavitrāropaṇaputradaikādaśyau
|
पवित्रारोपणपुत्रदैकादश्यः
pavitrāropaṇaputradaikādaśyaḥ
|
Vocativo |
पवित्रारोपणपुत्रदैकादशि
pavitrāropaṇaputradaikādaśi
|
पवित्रारोपणपुत्रदैकादश्यौ
pavitrāropaṇaputradaikādaśyau
|
पवित्रारोपणपुत्रदैकादश्यः
pavitrāropaṇaputradaikādaśyaḥ
|
Acusativo |
पवित्रारोपणपुत्रदैकादशीम्
pavitrāropaṇaputradaikādaśīm
|
पवित्रारोपणपुत्रदैकादश्यौ
pavitrāropaṇaputradaikādaśyau
|
पवित्रारोपणपुत्रदैकादशीः
pavitrāropaṇaputradaikādaśīḥ
|
Instrumental |
पवित्रारोपणपुत्रदैकादश्या
pavitrāropaṇaputradaikādaśyā
|
पवित्रारोपणपुत्रदैकादशीभ्याम्
pavitrāropaṇaputradaikādaśībhyām
|
पवित्रारोपणपुत्रदैकादशीभिः
pavitrāropaṇaputradaikādaśībhiḥ
|
Dativo |
पवित्रारोपणपुत्रदैकादश्यै
pavitrāropaṇaputradaikādaśyai
|
पवित्रारोपणपुत्रदैकादशीभ्याम्
pavitrāropaṇaputradaikādaśībhyām
|
पवित्रारोपणपुत्रदैकादशीभ्यः
pavitrāropaṇaputradaikādaśībhyaḥ
|
Ablativo |
पवित्रारोपणपुत्रदैकादश्याः
pavitrāropaṇaputradaikādaśyāḥ
|
पवित्रारोपणपुत्रदैकादशीभ्याम्
pavitrāropaṇaputradaikādaśībhyām
|
पवित्रारोपणपुत्रदैकादशीभ्यः
pavitrāropaṇaputradaikādaśībhyaḥ
|
Genitivo |
पवित्रारोपणपुत्रदैकादश्याः
pavitrāropaṇaputradaikādaśyāḥ
|
पवित्रारोपणपुत्रदैकादश्योः
pavitrāropaṇaputradaikādaśyoḥ
|
पवित्रारोपणपुत्रदैकादशीनाम्
pavitrāropaṇaputradaikādaśīnām
|
Locativo |
पवित्रारोपणपुत्रदैकादश्याम्
pavitrāropaṇaputradaikādaśyām
|
पवित्रारोपणपुत्रदैकादश्योः
pavitrāropaṇaputradaikādaśyoḥ
|
पवित्रारोपणपुत्रदैकादशीषु
pavitrāropaṇaputradaikādaśīṣu
|