| Singular | Dual | Plural |
Nominativo |
पवित्रीकृतम्
pavitrīkṛtam
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृतानि
pavitrīkṛtāni
|
Vocativo |
पवित्रीकृत
pavitrīkṛta
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृतानि
pavitrīkṛtāni
|
Acusativo |
पवित्रीकृतम्
pavitrīkṛtam
|
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृतानि
pavitrīkṛtāni
|
Instrumental |
पवित्रीकृतेन
pavitrīkṛtena
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृतैः
pavitrīkṛtaiḥ
|
Dativo |
पवित्रीकृताय
pavitrīkṛtāya
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृतेभ्यः
pavitrīkṛtebhyaḥ
|
Ablativo |
पवित्रीकृतात्
pavitrīkṛtāt
|
पवित्रीकृताभ्याम्
pavitrīkṛtābhyām
|
पवित्रीकृतेभ्यः
pavitrīkṛtebhyaḥ
|
Genitivo |
पवित्रीकृतस्य
pavitrīkṛtasya
|
पवित्रीकृतयोः
pavitrīkṛtayoḥ
|
पवित्रीकृतानाम्
pavitrīkṛtānām
|
Locativo |
पवित्रीकृते
pavitrīkṛte
|
पवित्रीकृतयोः
pavitrīkṛtayoḥ
|
पवित्रीकृतेषु
pavitrīkṛteṣu
|