| Singular | Dual | Plural |
Nominativo |
पवीरवती
pavīravatī
|
पवीरवत्यौ
pavīravatyau
|
पवीरवत्यः
pavīravatyaḥ
|
Vocativo |
पवीरवति
pavīravati
|
पवीरवत्यौ
pavīravatyau
|
पवीरवत्यः
pavīravatyaḥ
|
Acusativo |
पवीरवतीम्
pavīravatīm
|
पवीरवत्यौ
pavīravatyau
|
पवीरवतीः
pavīravatīḥ
|
Instrumental |
पवीरवत्या
pavīravatyā
|
पवीरवतीभ्याम्
pavīravatībhyām
|
पवीरवतीभिः
pavīravatībhiḥ
|
Dativo |
पवीरवत्यै
pavīravatyai
|
पवीरवतीभ्याम्
pavīravatībhyām
|
पवीरवतीभ्यः
pavīravatībhyaḥ
|
Ablativo |
पवीरवत्याः
pavīravatyāḥ
|
पवीरवतीभ्याम्
pavīravatībhyām
|
पवीरवतीभ्यः
pavīravatībhyaḥ
|
Genitivo |
पवीरवत्याः
pavīravatyāḥ
|
पवीरवत्योः
pavīravatyoḥ
|
पवीरवतीनाम्
pavīravatīnām
|
Locativo |
पवीरवत्याम्
pavīravatyām
|
पवीरवत्योः
pavīravatyoḥ
|
पवीरवतीषु
pavīravatīṣu
|