| Singular | Dual | Plural |
Nominativo |
पशव्यवाहनः
paśavyavāhanaḥ
|
पशव्यवाहनौ
paśavyavāhanau
|
पशव्यवाहनाः
paśavyavāhanāḥ
|
Vocativo |
पशव्यवाहन
paśavyavāhana
|
पशव्यवाहनौ
paśavyavāhanau
|
पशव्यवाहनाः
paśavyavāhanāḥ
|
Acusativo |
पशव्यवाहनम्
paśavyavāhanam
|
पशव्यवाहनौ
paśavyavāhanau
|
पशव्यवाहनान्
paśavyavāhanān
|
Instrumental |
पशव्यवाहनेन
paśavyavāhanena
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनैः
paśavyavāhanaiḥ
|
Dativo |
पशव्यवाहनाय
paśavyavāhanāya
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनेभ्यः
paśavyavāhanebhyaḥ
|
Ablativo |
पशव्यवाहनात्
paśavyavāhanāt
|
पशव्यवाहनाभ्याम्
paśavyavāhanābhyām
|
पशव्यवाहनेभ्यः
paśavyavāhanebhyaḥ
|
Genitivo |
पशव्यवाहनस्य
paśavyavāhanasya
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनानाम्
paśavyavāhanānām
|
Locativo |
पशव्यवाहने
paśavyavāhane
|
पशव्यवाहनयोः
paśavyavāhanayoḥ
|
पशव्यवाहनेषु
paśavyavāhaneṣu
|