Singular | Dual | Plural | |
Nominativo |
पशुदः
paśudaḥ |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Vocativo |
पशुद
paśuda |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Acusativo |
पशुदम्
paśudam |
पशुदौ
paśudau |
पशुदान्
paśudān |
Instrumental |
पशुदेन
paśudena |
पशुदाभ्याम्
paśudābhyām |
पशुदैः
paśudaiḥ |
Dativo |
पशुदाय
paśudāya |
पशुदाभ्याम्
paśudābhyām |
पशुदेभ्यः
paśudebhyaḥ |
Ablativo |
पशुदात्
paśudāt |
पशुदाभ्याम्
paśudābhyām |
पशुदेभ्यः
paśudebhyaḥ |
Genitivo |
पशुदस्य
paśudasya |
पशुदयोः
paśudayoḥ |
पशुदानाम्
paśudānām |
Locativo |
पशुदे
paśude |
पशुदयोः
paśudayoḥ |
पशुदेषु
paśudeṣu |