| Singular | Dual | Plural |
Nominativo |
पशुपाल्यम्
paśupālyam
|
पशुपाल्ये
paśupālye
|
पशुपाल्यानि
paśupālyāni
|
Vocativo |
पशुपाल्य
paśupālya
|
पशुपाल्ये
paśupālye
|
पशुपाल्यानि
paśupālyāni
|
Acusativo |
पशुपाल्यम्
paśupālyam
|
पशुपाल्ये
paśupālye
|
पशुपाल्यानि
paśupālyāni
|
Instrumental |
पशुपाल्येन
paśupālyena
|
पशुपाल्याभ्याम्
paśupālyābhyām
|
पशुपाल्यैः
paśupālyaiḥ
|
Dativo |
पशुपाल्याय
paśupālyāya
|
पशुपाल्याभ्याम्
paśupālyābhyām
|
पशुपाल्येभ्यः
paśupālyebhyaḥ
|
Ablativo |
पशुपाल्यात्
paśupālyāt
|
पशुपाल्याभ्याम्
paśupālyābhyām
|
पशुपाल्येभ्यः
paśupālyebhyaḥ
|
Genitivo |
पशुपाल्यस्य
paśupālyasya
|
पशुपाल्ययोः
paśupālyayoḥ
|
पशुपाल्यानाम्
paśupālyānām
|
Locativo |
पशुपाल्ये
paśupālye
|
पशुपाल्ययोः
paśupālyayoḥ
|
पशुपाल्येषु
paśupālyeṣu
|