| Singular | Dual | Plural |
Nominativo |
पशुपुरोडाशः
paśupuroḍāśaḥ
|
पशुपुरोडाशौ
paśupuroḍāśau
|
पशुपुरोडाशाः
paśupuroḍāśāḥ
|
Vocativo |
पशुपुरोडाश
paśupuroḍāśa
|
पशुपुरोडाशौ
paśupuroḍāśau
|
पशुपुरोडाशाः
paśupuroḍāśāḥ
|
Acusativo |
पशुपुरोडाशम्
paśupuroḍāśam
|
पशुपुरोडाशौ
paśupuroḍāśau
|
पशुपुरोडाशान्
paśupuroḍāśān
|
Instrumental |
पशुपुरोडाशेन
paśupuroḍāśena
|
पशुपुरोडाशाभ्याम्
paśupuroḍāśābhyām
|
पशुपुरोडाशैः
paśupuroḍāśaiḥ
|
Dativo |
पशुपुरोडाशाय
paśupuroḍāśāya
|
पशुपुरोडाशाभ्याम्
paśupuroḍāśābhyām
|
पशुपुरोडाशेभ्यः
paśupuroḍāśebhyaḥ
|
Ablativo |
पशुपुरोडाशात्
paśupuroḍāśāt
|
पशुपुरोडाशाभ्याम्
paśupuroḍāśābhyām
|
पशुपुरोडाशेभ्यः
paśupuroḍāśebhyaḥ
|
Genitivo |
पशुपुरोडाशस्य
paśupuroḍāśasya
|
पशुपुरोडाशयोः
paśupuroḍāśayoḥ
|
पशुपुरोडाशानाम्
paśupuroḍāśānām
|
Locativo |
पशुपुरोडाशे
paśupuroḍāśe
|
पशुपुरोडाशयोः
paśupuroḍāśayoḥ
|
पशुपुरोडाशेषु
paśupuroḍāśeṣu
|