| Singular | Dual | Plural |
Nominativo |
पशुमेधः
paśumedhaḥ
|
पशुमेधौ
paśumedhau
|
पशुमेधाः
paśumedhāḥ
|
Vocativo |
पशुमेध
paśumedha
|
पशुमेधौ
paśumedhau
|
पशुमेधाः
paśumedhāḥ
|
Acusativo |
पशुमेधम्
paśumedham
|
पशुमेधौ
paśumedhau
|
पशुमेधान्
paśumedhān
|
Instrumental |
पशुमेधेन
paśumedhena
|
पशुमेधाभ्याम्
paśumedhābhyām
|
पशुमेधैः
paśumedhaiḥ
|
Dativo |
पशुमेधाय
paśumedhāya
|
पशुमेधाभ्याम्
paśumedhābhyām
|
पशुमेधेभ्यः
paśumedhebhyaḥ
|
Ablativo |
पशुमेधात्
paśumedhāt
|
पशुमेधाभ्याम्
paśumedhābhyām
|
पशुमेधेभ्यः
paśumedhebhyaḥ
|
Genitivo |
पशुमेधस्य
paśumedhasya
|
पशुमेधयोः
paśumedhayoḥ
|
पशुमेधानाम्
paśumedhānām
|
Locativo |
पशुमेधे
paśumedhe
|
पशुमेधयोः
paśumedhayoḥ
|
पशुमेधेषु
paśumedheṣu
|