Singular | Dual | Plural | |
Nominativo |
पशुवित्
paśuvit |
पशुविदी
paśuvidī |
पशुविन्दि
paśuvindi |
Vocativo |
पशुवित्
paśuvit |
पशुविदी
paśuvidī |
पशुविन्दि
paśuvindi |
Acusativo |
पशुवित्
paśuvit |
पशुविदी
paśuvidī |
पशुविन्दि
paśuvindi |
Instrumental |
पशुविदा
paśuvidā |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भिः
paśuvidbhiḥ |
Dativo |
पशुविदे
paśuvide |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भ्यः
paśuvidbhyaḥ |
Ablativo |
पशुविदः
paśuvidaḥ |
पशुविद्भ्याम्
paśuvidbhyām |
पशुविद्भ्यः
paśuvidbhyaḥ |
Genitivo |
पशुविदः
paśuvidaḥ |
पशुविदोः
paśuvidoḥ |
पशुविदाम्
paśuvidām |
Locativo |
पशुविदि
paśuvidi |
पशुविदोः
paśuvidoḥ |
पशुवित्सु
paśuvitsu |