Singular | Dual | Plural | |
Nominativo |
पशुशिरः
paśuśiraḥ |
पशुशिरसी
paśuśirasī |
पशुशिरांसि
paśuśirāṁsi |
Vocativo |
पशुशिरः
paśuśiraḥ |
पशुशिरसी
paśuśirasī |
पशुशिरांसि
paśuśirāṁsi |
Acusativo |
पशुशिरः
paśuśiraḥ |
पशुशिरसी
paśuśirasī |
पशुशिरांसि
paśuśirāṁsi |
Instrumental |
पशुशिरसा
paśuśirasā |
पशुशिरोभ्याम्
paśuśirobhyām |
पशुशिरोभिः
paśuśirobhiḥ |
Dativo |
पशुशिरसे
paśuśirase |
पशुशिरोभ्याम्
paśuśirobhyām |
पशुशिरोभ्यः
paśuśirobhyaḥ |
Ablativo |
पशुशिरसः
paśuśirasaḥ |
पशुशिरोभ्याम्
paśuśirobhyām |
पशुशिरोभ्यः
paśuśirobhyaḥ |
Genitivo |
पशुशिरसः
paśuśirasaḥ |
पशुशिरसोः
paśuśirasoḥ |
पशुशिरसाम्
paśuśirasām |
Locativo |
पशुशिरसि
paśuśirasi |
पशुशिरसोः
paśuśirasoḥ |
पशुशिरःसु
paśuśiraḥsu पशुशिरस्सु paśuśirassu |