Singular | Dual | Plural | |
Nominativo |
पशुसनिः
paśusaniḥ |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Vocativo |
पशुसने
paśusane |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Acusativo |
पशुसनिम्
paśusanim |
पशुसनी
paśusanī |
पशुसनीन्
paśusanīn |
Instrumental |
पशुसनिना
paśusaninā |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभिः
paśusanibhiḥ |
Dativo |
पशुसनये
paśusanaye |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Ablativo |
पशुसनेः
paśusaneḥ |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Genitivo |
पशुसनेः
paśusaneḥ |
पशुसन्योः
paśusanyoḥ |
पशुसनीनाम्
paśusanīnām |
Locativo |
पशुसनौ
paśusanau |
पशुसन्योः
paśusanyoḥ |
पशुसनिषु
paśusaniṣu |