Singular | Dual | Plural | |
Nominativo |
अकणका
akaṇakā |
अकणके
akaṇake |
अकणकाः
akaṇakāḥ |
Vocativo |
अकणके
akaṇake |
अकणके
akaṇake |
अकणकाः
akaṇakāḥ |
Acusativo |
अकणकाम्
akaṇakām |
अकणके
akaṇake |
अकणकाः
akaṇakāḥ |
Instrumental |
अकणकया
akaṇakayā |
अकणकाभ्याम्
akaṇakābhyām |
अकणकाभिः
akaṇakābhiḥ |
Dativo |
अकणकायै
akaṇakāyai |
अकणकाभ्याम्
akaṇakābhyām |
अकणकाभ्यः
akaṇakābhyaḥ |
Ablativo |
अकणकायाः
akaṇakāyāḥ |
अकणकाभ्याम्
akaṇakābhyām |
अकणकाभ्यः
akaṇakābhyaḥ |
Genitivo |
अकणकायाः
akaṇakāyāḥ |
अकणकयोः
akaṇakayoḥ |
अकणकानाम्
akaṇakānām |
Locativo |
अकणकायाम्
akaṇakāyām |
अकणकयोः
akaṇakayoḥ |
अकणकासु
akaṇakāsu |