| Singular | Dual | Plural |
Nominativo |
पश्विज्या
paśvijyā
|
पश्विज्ये
paśvijye
|
पश्विज्याः
paśvijyāḥ
|
Vocativo |
पश्विज्ये
paśvijye
|
पश्विज्ये
paśvijye
|
पश्विज्याः
paśvijyāḥ
|
Acusativo |
पश्विज्याम्
paśvijyām
|
पश्विज्ये
paśvijye
|
पश्विज्याः
paśvijyāḥ
|
Instrumental |
पश्विज्यया
paśvijyayā
|
पश्विज्याभ्याम्
paśvijyābhyām
|
पश्विज्याभिः
paśvijyābhiḥ
|
Dativo |
पश्विज्यायै
paśvijyāyai
|
पश्विज्याभ्याम्
paśvijyābhyām
|
पश्विज्याभ्यः
paśvijyābhyaḥ
|
Ablativo |
पश्विज्यायाः
paśvijyāyāḥ
|
पश्विज्याभ्याम्
paśvijyābhyām
|
पश्विज्याभ्यः
paśvijyābhyaḥ
|
Genitivo |
पश्विज्यायाः
paśvijyāyāḥ
|
पश्विज्ययोः
paśvijyayoḥ
|
पश्विज्यानाम्
paśvijyānām
|
Locativo |
पश्विज्यायाम्
paśvijyāyām
|
पश्विज्ययोः
paśvijyayoḥ
|
पश्विज्यासु
paśvijyāsu
|