| Singular | Dual | Plural |
Nominativo |
पश्चार्ध्यः
paścārdhyaḥ
|
पश्चार्ध्यौ
paścārdhyau
|
पश्चार्ध्याः
paścārdhyāḥ
|
Vocativo |
पश्चार्ध्य
paścārdhya
|
पश्चार्ध्यौ
paścārdhyau
|
पश्चार्ध्याः
paścārdhyāḥ
|
Acusativo |
पश्चार्ध्यम्
paścārdhyam
|
पश्चार्ध्यौ
paścārdhyau
|
पश्चार्ध्यान्
paścārdhyān
|
Instrumental |
पश्चार्ध्येन
paścārdhyena
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्यैः
paścārdhyaiḥ
|
Dativo |
पश्चार्ध्याय
paścārdhyāya
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्येभ्यः
paścārdhyebhyaḥ
|
Ablativo |
पश्चार्ध्यात्
paścārdhyāt
|
पश्चार्ध्याभ्याम्
paścārdhyābhyām
|
पश्चार्ध्येभ्यः
paścārdhyebhyaḥ
|
Genitivo |
पश्चार्ध्यस्य
paścārdhyasya
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्यानाम्
paścārdhyānām
|
Locativo |
पश्चार्ध्ये
paścārdhye
|
पश्चार्ध्ययोः
paścārdhyayoḥ
|
पश्चार्ध्येषु
paścārdhyeṣu
|