| Singular | Dual | Plural |
Nominativo |
पश्चात्कृतम्
paścātkṛtam
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृतानि
paścātkṛtāni
|
Vocativo |
पश्चात्कृत
paścātkṛta
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृतानि
paścātkṛtāni
|
Acusativo |
पश्चात्कृतम्
paścātkṛtam
|
पश्चात्कृते
paścātkṛte
|
पश्चात्कृतानि
paścātkṛtāni
|
Instrumental |
पश्चात्कृतेन
paścātkṛtena
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतैः
paścātkṛtaiḥ
|
Dativo |
पश्चात्कृताय
paścātkṛtāya
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतेभ्यः
paścātkṛtebhyaḥ
|
Ablativo |
पश्चात्कृतात्
paścātkṛtāt
|
पश्चात्कृताभ्याम्
paścātkṛtābhyām
|
पश्चात्कृतेभ्यः
paścātkṛtebhyaḥ
|
Genitivo |
पश्चात्कृतस्य
paścātkṛtasya
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतानाम्
paścātkṛtānām
|
Locativo |
पश्चात्कृते
paścātkṛte
|
पश्चात्कृतयोः
paścātkṛtayoḥ
|
पश्चात्कृतेषु
paścātkṛteṣu
|