| Singular | Dual | Plural |
Nominativo |
पश्चात्तरा
paścāttarā
|
पश्चात्तरे
paścāttare
|
पश्चात्तराः
paścāttarāḥ
|
Vocativo |
पश्चात्तरे
paścāttare
|
पश्चात्तरे
paścāttare
|
पश्चात्तराः
paścāttarāḥ
|
Acusativo |
पश्चात्तराम्
paścāttarām
|
पश्चात्तरे
paścāttare
|
पश्चात्तराः
paścāttarāḥ
|
Instrumental |
पश्चात्तरया
paścāttarayā
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तराभिः
paścāttarābhiḥ
|
Dativo |
पश्चात्तरायै
paścāttarāyai
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तराभ्यः
paścāttarābhyaḥ
|
Ablativo |
पश्चात्तरायाः
paścāttarāyāḥ
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तराभ्यः
paścāttarābhyaḥ
|
Genitivo |
पश्चात्तरायाः
paścāttarāyāḥ
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तराणाम्
paścāttarāṇām
|
Locativo |
पश्चात्तरायाम्
paścāttarāyām
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तरासु
paścāttarāsu
|