| Singular | Dual | Plural |
Nominativo |
पश्चात्तरम्
paścāttaram
|
पश्चात्तरे
paścāttare
|
पश्चात्तराणि
paścāttarāṇi
|
Vocativo |
पश्चात्तर
paścāttara
|
पश्चात्तरे
paścāttare
|
पश्चात्तराणि
paścāttarāṇi
|
Acusativo |
पश्चात्तरम्
paścāttaram
|
पश्चात्तरे
paścāttare
|
पश्चात्तराणि
paścāttarāṇi
|
Instrumental |
पश्चात्तरेण
paścāttareṇa
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरैः
paścāttaraiḥ
|
Dativo |
पश्चात्तराय
paścāttarāya
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरेभ्यः
paścāttarebhyaḥ
|
Ablativo |
पश्चात्तरात्
paścāttarāt
|
पश्चात्तराभ्याम्
paścāttarābhyām
|
पश्चात्तरेभ्यः
paścāttarebhyaḥ
|
Genitivo |
पश्चात्तरस्य
paścāttarasya
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तराणाम्
paścāttarāṇām
|
Locativo |
पश्चात्तरे
paścāttare
|
पश्चात्तरयोः
paścāttarayoḥ
|
पश्चात्तरेषु
paścāttareṣu
|