Singular | Dual | Plural | |
Nominativo |
पश्चादन्ववसायि
paścādanvavasāyi |
पश्चादन्ववसायिनी
paścādanvavasāyinī |
पश्चादन्ववसायीनि
paścādanvavasāyīni |
Vocativo |
पश्चादन्ववसायि
paścādanvavasāyi पश्चादन्ववसायिन् paścādanvavasāyin |
पश्चादन्ववसायिनी
paścādanvavasāyinī |
पश्चादन्ववसायीनि
paścādanvavasāyīni |
Acusativo |
पश्चादन्ववसायि
paścādanvavasāyi |
पश्चादन्ववसायिनी
paścādanvavasāyinī |
पश्चादन्ववसायीनि
paścādanvavasāyīni |
Instrumental |
पश्चादन्ववसायिना
paścādanvavasāyinā |
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām |
पश्चादन्ववसायिभिः
paścādanvavasāyibhiḥ |
Dativo |
पश्चादन्ववसायिने
paścādanvavasāyine |
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām |
पश्चादन्ववसायिभ्यः
paścādanvavasāyibhyaḥ |
Ablativo |
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ |
पश्चादन्ववसायिभ्याम्
paścādanvavasāyibhyām |
पश्चादन्ववसायिभ्यः
paścādanvavasāyibhyaḥ |
Genitivo |
पश्चादन्ववसायिनः
paścādanvavasāyinaḥ |
पश्चादन्ववसायिनोः
paścādanvavasāyinoḥ |
पश्चादन्ववसायिनाम्
paścādanvavasāyinām |
Locativo |
पश्चादन्ववसायिनि
paścādanvavasāyini |
पश्चादन्ववसायिनोः
paścādanvavasāyinoḥ |
पश्चादन्ववसायिषु
paścādanvavasāyiṣu |