Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पश्चाद्दघ्वन् paścāddaghvan, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo पश्चाद्दघ्वा paścāddaghvā
पश्चाद्दघ्वानौ paścāddaghvānau
पश्चाद्दघ्वानः paścāddaghvānaḥ
Vocativo पश्चाद्दघ्वन् paścāddaghvan
पश्चाद्दघ्वानौ paścāddaghvānau
पश्चाद्दघ्वानः paścāddaghvānaḥ
Acusativo पश्चाद्दघ्वानम् paścāddaghvānam
पश्चाद्दघ्वानौ paścāddaghvānau
पश्चाद्दघ्वनः paścāddaghvanaḥ
Instrumental पश्चाद्दघ्वना paścāddaghvanā
पश्चाद्दघ्वभ्याम् paścāddaghvabhyām
पश्चाद्दघ्वभिः paścāddaghvabhiḥ
Dativo पश्चाद्दघ्वने paścāddaghvane
पश्चाद्दघ्वभ्याम् paścāddaghvabhyām
पश्चाद्दघ्वभ्यः paścāddaghvabhyaḥ
Ablativo पश्चाद्दघ्वनः paścāddaghvanaḥ
पश्चाद्दघ्वभ्याम् paścāddaghvabhyām
पश्चाद्दघ्वभ्यः paścāddaghvabhyaḥ
Genitivo पश्चाद्दघ्वनः paścāddaghvanaḥ
पश्चाद्दघ्वनोः paścāddaghvanoḥ
पश्चाद्दघ्वनाम् paścāddaghvanām
Locativo पश्चाद्दघ्वनि paścāddaghvani
पश्चाद्दघनि paścāddaghani
पश्चाद्दघ्वनोः paścāddaghvanoḥ
पश्चाद्दघ्वसु paścāddaghvasu