| Singular | Dual | Plural |
Nominativo |
पश्चान्मुखाश्रितम्
paścānmukhāśritam
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रितानि
paścānmukhāśritāni
|
Vocativo |
पश्चान्मुखाश्रित
paścānmukhāśrita
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रितानि
paścānmukhāśritāni
|
Acusativo |
पश्चान्मुखाश्रितम्
paścānmukhāśritam
|
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रितानि
paścānmukhāśritāni
|
Instrumental |
पश्चान्मुखाश्रितेन
paścānmukhāśritena
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितैः
paścānmukhāśritaiḥ
|
Dativo |
पश्चान्मुखाश्रिताय
paścānmukhāśritāya
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितेभ्यः
paścānmukhāśritebhyaḥ
|
Ablativo |
पश्चान्मुखाश्रितात्
paścānmukhāśritāt
|
पश्चान्मुखाश्रिताभ्याम्
paścānmukhāśritābhyām
|
पश्चान्मुखाश्रितेभ्यः
paścānmukhāśritebhyaḥ
|
Genitivo |
पश्चान्मुखाश्रितस्य
paścānmukhāśritasya
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितानाम्
paścānmukhāśritānām
|
Locativo |
पश्चान्मुखाश्रिते
paścānmukhāśrite
|
पश्चान्मुखाश्रितयोः
paścānmukhāśritayoḥ
|
पश्चान्मुखाश्रितेषु
paścānmukhāśriteṣu
|