| Singular | Dual | Plural |
Nominativo |
पश्चिमेतरम्
paścimetaram
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराणि
paścimetarāṇi
|
Vocativo |
पश्चिमेतर
paścimetara
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराणि
paścimetarāṇi
|
Acusativo |
पश्चिमेतरम्
paścimetaram
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराणि
paścimetarāṇi
|
Instrumental |
पश्चिमेतरेण
paścimetareṇa
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतरैः
paścimetaraiḥ
|
Dativo |
पश्चिमेतराय
paścimetarāya
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतरेभ्यः
paścimetarebhyaḥ
|
Ablativo |
पश्चिमेतरात्
paścimetarāt
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतरेभ्यः
paścimetarebhyaḥ
|
Genitivo |
पश्चिमेतरस्य
paścimetarasya
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतराणाम्
paścimetarāṇām
|
Locativo |
पश्चिमेतरे
paścimetare
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतरेषु
paścimetareṣu
|