Singular | Dual | Plural | |
Nominativo |
पष्ठवट्
paṣṭhavaṭ |
पष्ठवहौ
paṣṭhavahau |
पष्ठवहः
paṣṭhavahaḥ |
Vocativo |
पष्ठवट्
paṣṭhavaṭ |
पष्ठवहौ
paṣṭhavahau |
पष्ठवहः
paṣṭhavahaḥ |
Acusativo |
पष्ठवहम्
paṣṭhavaham |
पष्ठवहौ
paṣṭhavahau |
पष्ठवहः
paṣṭhavahaḥ |
Instrumental |
पष्ठवहा
paṣṭhavahā |
पष्ठवड्भ्याम्
paṣṭhavaḍbhyām |
पष्ठवड्भिः
paṣṭhavaḍbhiḥ |
Dativo |
पष्ठवहे
paṣṭhavahe |
पष्ठवड्भ्याम्
paṣṭhavaḍbhyām |
पष्ठवड्भ्यः
paṣṭhavaḍbhyaḥ |
Ablativo |
पष्ठवहः
paṣṭhavahaḥ |
पष्ठवड्भ्याम्
paṣṭhavaḍbhyām |
पष्ठवड्भ्यः
paṣṭhavaḍbhyaḥ |
Genitivo |
पष्ठवहः
paṣṭhavahaḥ |
पष्ठवहोः
paṣṭhavahoḥ |
पष्ठवहाम्
paṣṭhavahām |
Locativo |
पष्ठवहि
paṣṭhavahi |
पष्ठवहोः
paṣṭhavahoḥ |
पष्ठवट्सु
paṣṭhavaṭsu पष्ठवट्त्सु paṣṭhavaṭtsu |