| Singular | Dual | Plural |
Nominativo |
पष्ठौही
paṣṭhauhī
|
पष्ठौह्यौ
paṣṭhauhyau
|
पष्ठौह्यः
paṣṭhauhyaḥ
|
Vocativo |
पष्ठौहि
paṣṭhauhi
|
पष्ठौह्यौ
paṣṭhauhyau
|
पष्ठौह्यः
paṣṭhauhyaḥ
|
Acusativo |
पष्ठौहीम्
paṣṭhauhīm
|
पष्ठौह्यौ
paṣṭhauhyau
|
पष्ठौहीः
paṣṭhauhīḥ
|
Instrumental |
पष्ठौह्या
paṣṭhauhyā
|
पष्ठौहीभ्याम्
paṣṭhauhībhyām
|
पष्ठौहीभिः
paṣṭhauhībhiḥ
|
Dativo |
पष्ठौह्यै
paṣṭhauhyai
|
पष्ठौहीभ्याम्
paṣṭhauhībhyām
|
पष्ठौहीभ्यः
paṣṭhauhībhyaḥ
|
Ablativo |
पष्ठौह्याः
paṣṭhauhyāḥ
|
पष्ठौहीभ्याम्
paṣṭhauhībhyām
|
पष्ठौहीभ्यः
paṣṭhauhībhyaḥ
|
Genitivo |
पष्ठौह्याः
paṣṭhauhyāḥ
|
पष्ठौह्योः
paṣṭhauhyoḥ
|
पष्ठौहीनाम्
paṣṭhauhīnām
|
Locativo |
पष्ठौह्याम्
paṣṭhauhyām
|
पष्ठौह्योः
paṣṭhauhyoḥ
|
पष्ठौहीषु
paṣṭhauhīṣu
|