Singular | Dual | Plural | |
Nominativo |
पस्पशा
paspaśā |
पस्पशे
paspaśe |
पस्पशाः
paspaśāḥ |
Vocativo |
पस्पशे
paspaśe |
पस्पशे
paspaśe |
पस्पशाः
paspaśāḥ |
Acusativo |
पस्पशाम्
paspaśām |
पस्पशे
paspaśe |
पस्पशाः
paspaśāḥ |
Instrumental |
पस्पशया
paspaśayā |
पस्पशाभ्याम्
paspaśābhyām |
पस्पशाभिः
paspaśābhiḥ |
Dativo |
पस्पशायै
paspaśāyai |
पस्पशाभ्याम्
paspaśābhyām |
पस्पशाभ्यः
paspaśābhyaḥ |
Ablativo |
पस्पशायाः
paspaśāyāḥ |
पस्पशाभ्याम्
paspaśābhyām |
पस्पशाभ्यः
paspaśābhyaḥ |
Genitivo |
पस्पशायाः
paspaśāyāḥ |
पस्पशयोः
paspaśayoḥ |
पस्पशानाम्
paspaśānām |
Locativo |
पस्पशायाम्
paspaśāyām |
पस्पशयोः
paspaśayoḥ |
पस्पशासु
paspaśāsu |