Singular | Dual | Plural | |
Nominativo |
पातव्यम्
pātavyam |
पातव्ये
pātavye |
पातव्यानि
pātavyāni |
Vocativo |
पातव्य
pātavya |
पातव्ये
pātavye |
पातव्यानि
pātavyāni |
Acusativo |
पातव्यम्
pātavyam |
पातव्ये
pātavye |
पातव्यानि
pātavyāni |
Instrumental |
पातव्येन
pātavyena |
पातव्याभ्याम्
pātavyābhyām |
पातव्यैः
pātavyaiḥ |
Dativo |
पातव्याय
pātavyāya |
पातव्याभ्याम्
pātavyābhyām |
पातव्येभ्यः
pātavyebhyaḥ |
Ablativo |
पातव्यात्
pātavyāt |
पातव्याभ्याम्
pātavyābhyām |
पातव्येभ्यः
pātavyebhyaḥ |
Genitivo |
पातव्यस्य
pātavyasya |
पातव्ययोः
pātavyayoḥ |
पातव्यानाम्
pātavyānām |
Locativo |
पातव्ये
pātavye |
पातव्ययोः
pātavyayoḥ |
पातव्येषु
pātavyeṣu |