| Singular | Dual | Plural |
Nominativo |
पातञ्जलिः
pātañjaliḥ
|
पातञ्जली
pātañjalī
|
पातञ्जलयः
pātañjalayaḥ
|
Vocativo |
पातञ्जले
pātañjale
|
पातञ्जली
pātañjalī
|
पातञ्जलयः
pātañjalayaḥ
|
Acusativo |
पातञ्जलिम्
pātañjalim
|
पातञ्जली
pātañjalī
|
पातञ्जलीन्
pātañjalīn
|
Instrumental |
पातञ्जलिना
pātañjalinā
|
पातञ्जलिभ्याम्
pātañjalibhyām
|
पातञ्जलिभिः
pātañjalibhiḥ
|
Dativo |
पातञ्जलये
pātañjalaye
|
पातञ्जलिभ्याम्
pātañjalibhyām
|
पातञ्जलिभ्यः
pātañjalibhyaḥ
|
Ablativo |
पातञ्जलेः
pātañjaleḥ
|
पातञ्जलिभ्याम्
pātañjalibhyām
|
पातञ्जलिभ्यः
pātañjalibhyaḥ
|
Genitivo |
पातञ्जलेः
pātañjaleḥ
|
पातञ्जल्योः
pātañjalyoḥ
|
पातञ्जलीनाम्
pātañjalīnām
|
Locativo |
पातञ्जलौ
pātañjalau
|
पातञ्जल्योः
pātañjalyoḥ
|
पातञ्जलिषु
pātañjaliṣu
|