| Singular | Dual | Plural |
Nominativo |
पात्नीशालः
pātnīśālaḥ
|
पात्नीशालौ
pātnīśālau
|
पात्नीशालाः
pātnīśālāḥ
|
Vocativo |
पात्नीशाल
pātnīśāla
|
पात्नीशालौ
pātnīśālau
|
पात्नीशालाः
pātnīśālāḥ
|
Acusativo |
पात्नीशालम्
pātnīśālam
|
पात्नीशालौ
pātnīśālau
|
पात्नीशालान्
pātnīśālān
|
Instrumental |
पात्नीशालेन
pātnīśālena
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालैः
pātnīśālaiḥ
|
Dativo |
पात्नीशालाय
pātnīśālāya
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालेभ्यः
pātnīśālebhyaḥ
|
Ablativo |
पात्नीशालात्
pātnīśālāt
|
पात्नीशालाभ्याम्
pātnīśālābhyām
|
पात्नीशालेभ्यः
pātnīśālebhyaḥ
|
Genitivo |
पात्नीशालस्य
pātnīśālasya
|
पात्नीशालयोः
pātnīśālayoḥ
|
पात्नीशालानाम्
pātnīśālānām
|
Locativo |
पात्नीशाले
pātnīśāle
|
पात्नीशालयोः
pātnīśālayoḥ
|
पात्नीशालेषु
pātnīśāleṣu
|