Singular | Dual | Plural | |
Nominativo |
पात्रटः
pātraṭaḥ |
पात्रटौ
pātraṭau |
पात्रटाः
pātraṭāḥ |
Vocativo |
पात्रट
pātraṭa |
पात्रटौ
pātraṭau |
पात्रटाः
pātraṭāḥ |
Acusativo |
पात्रटम्
pātraṭam |
पात्रटौ
pātraṭau |
पात्रटान्
pātraṭān |
Instrumental |
पात्रटेन
pātraṭena |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटैः
pātraṭaiḥ |
Dativo |
पात्रटाय
pātraṭāya |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटेभ्यः
pātraṭebhyaḥ |
Ablativo |
पात्रटात्
pātraṭāt |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटेभ्यः
pātraṭebhyaḥ |
Genitivo |
पात्रटस्य
pātraṭasya |
पात्रटयोः
pātraṭayoḥ |
पात्रटानाम्
pātraṭānām |
Locativo |
पात्रटे
pātraṭe |
पात्रटयोः
pātraṭayoḥ |
पात्रटेषु
pātraṭeṣu |