Singular | Dual | Plural | |
Nominativo |
पाथम्
pātham |
पाथे
pāthe |
पाथानि
pāthāni |
Vocativo |
पाथ
pātha |
पाथे
pāthe |
पाथानि
pāthāni |
Acusativo |
पाथम्
pātham |
पाथे
pāthe |
पाथानि
pāthāni |
Instrumental |
पाथेन
pāthena |
पाथाभ्याम्
pāthābhyām |
पाथैः
pāthaiḥ |
Dativo |
पाथाय
pāthāya |
पाथाभ्याम्
pāthābhyām |
पाथेभ्यः
pāthebhyaḥ |
Ablativo |
पाथात्
pāthāt |
पाथाभ्याम्
pāthābhyām |
पाथेभ्यः
pāthebhyaḥ |
Genitivo |
पाथस्य
pāthasya |
पाथयोः
pāthayoḥ |
पाथानाम्
pāthānām |
Locativo |
पाथे
pāthe |
पाथयोः
pāthayoḥ |
पाथेषु
pātheṣu |