| Singular | Dual | Plural |
Nominativo |
पादचापल्यम्
pādacāpalyam
|
पादचापल्ये
pādacāpalye
|
पादचापल्यानि
pādacāpalyāni
|
Vocativo |
पादचापल्य
pādacāpalya
|
पादचापल्ये
pādacāpalye
|
पादचापल्यानि
pādacāpalyāni
|
Acusativo |
पादचापल्यम्
pādacāpalyam
|
पादचापल्ये
pādacāpalye
|
पादचापल्यानि
pādacāpalyāni
|
Instrumental |
पादचापल्येन
pādacāpalyena
|
पादचापल्याभ्याम्
pādacāpalyābhyām
|
पादचापल्यैः
pādacāpalyaiḥ
|
Dativo |
पादचापल्याय
pādacāpalyāya
|
पादचापल्याभ्याम्
pādacāpalyābhyām
|
पादचापल्येभ्यः
pādacāpalyebhyaḥ
|
Ablativo |
पादचापल्यात्
pādacāpalyāt
|
पादचापल्याभ्याम्
pādacāpalyābhyām
|
पादचापल्येभ्यः
pādacāpalyebhyaḥ
|
Genitivo |
पादचापल्यस्य
pādacāpalyasya
|
पादचापल्ययोः
pādacāpalyayoḥ
|
पादचापल्यानाम्
pādacāpalyānām
|
Locativo |
पादचापल्ये
pādacāpalye
|
पादचापल्ययोः
pādacāpalyayoḥ
|
पादचापल्येषु
pādacāpalyeṣu
|