| Singular | Dual | Plural |
Nominativo |
पादचारी
pādacārī
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Vocativo |
पादचारिन्
pādacārin
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Acusativo |
पादचारिणम्
pādacāriṇam
|
पादचारिणौ
pādacāriṇau
|
पादचारिणः
pādacāriṇaḥ
|
Instrumental |
पादचारिणा
pādacāriṇā
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभिः
pādacāribhiḥ
|
Dativo |
पादचारिणे
pādacāriṇe
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभ्यः
pādacāribhyaḥ
|
Ablativo |
पादचारिणः
pādacāriṇaḥ
|
पादचारिभ्याम्
pādacāribhyām
|
पादचारिभ्यः
pādacāribhyaḥ
|
Genitivo |
पादचारिणः
pādacāriṇaḥ
|
पादचारिणोः
pādacāriṇoḥ
|
पादचारिणम्
pādacāriṇam
|
Locativo |
पादचारिणि
pādacāriṇi
|
पादचारिणोः
pādacāriṇoḥ
|
पादचारिषु
pādacāriṣu
|