| Singular | Dual | Plural |
Nominativo |
पादभागम्
pādabhāgam
|
पादभागे
pādabhāge
|
पादभागानि
pādabhāgāni
|
Vocativo |
पादभाग
pādabhāga
|
पादभागे
pādabhāge
|
पादभागानि
pādabhāgāni
|
Acusativo |
पादभागम्
pādabhāgam
|
पादभागे
pādabhāge
|
पादभागानि
pādabhāgāni
|
Instrumental |
पादभागेन
pādabhāgena
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागैः
pādabhāgaiḥ
|
Dativo |
पादभागाय
pādabhāgāya
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागेभ्यः
pādabhāgebhyaḥ
|
Ablativo |
पादभागात्
pādabhāgāt
|
पादभागाभ्याम्
pādabhāgābhyām
|
पादभागेभ्यः
pādabhāgebhyaḥ
|
Genitivo |
पादभागस्य
pādabhāgasya
|
पादभागयोः
pādabhāgayoḥ
|
पादभागानाम्
pādabhāgānām
|
Locativo |
पादभागे
pādabhāge
|
पादभागयोः
pādabhāgayoḥ
|
पादभागेषु
pādabhāgeṣu
|