Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पादभाग pādabhāga, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादभागम् pādabhāgam
पादभागे pādabhāge
पादभागानि pādabhāgāni
Vocativo पादभाग pādabhāga
पादभागे pādabhāge
पादभागानि pādabhāgāni
Acusativo पादभागम् pādabhāgam
पादभागे pādabhāge
पादभागानि pādabhāgāni
Instrumental पादभागेन pādabhāgena
पादभागाभ्याम् pādabhāgābhyām
पादभागैः pādabhāgaiḥ
Dativo पादभागाय pādabhāgāya
पादभागाभ्याम् pādabhāgābhyām
पादभागेभ्यः pādabhāgebhyaḥ
Ablativo पादभागात् pādabhāgāt
पादभागाभ्याम् pādabhāgābhyām
पादभागेभ्यः pādabhāgebhyaḥ
Genitivo पादभागस्य pādabhāgasya
पादभागयोः pādabhāgayoḥ
पादभागानाम् pādabhāgānām
Locativo पादभागे pādabhāge
पादभागयोः pādabhāgayoḥ
पादभागेषु pādabhāgeṣu