| Singular | Dual | Plural |
Nominativo |
अग्निज्वलिततेजनः
agnijvalitatejanaḥ
|
अग्निज्वलिततेजनौ
agnijvalitatejanau
|
अग्निज्वलिततेजनाः
agnijvalitatejanāḥ
|
Vocativo |
अग्निज्वलिततेजन
agnijvalitatejana
|
अग्निज्वलिततेजनौ
agnijvalitatejanau
|
अग्निज्वलिततेजनाः
agnijvalitatejanāḥ
|
Acusativo |
अग्निज्वलिततेजनम्
agnijvalitatejanam
|
अग्निज्वलिततेजनौ
agnijvalitatejanau
|
अग्निज्वलिततेजनान्
agnijvalitatejanān
|
Instrumental |
अग्निज्वलिततेजनेन
agnijvalitatejanena
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनैः
agnijvalitatejanaiḥ
|
Dativo |
अग्निज्वलिततेजनाय
agnijvalitatejanāya
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनेभ्यः
agnijvalitatejanebhyaḥ
|
Ablativo |
अग्निज्वलिततेजनात्
agnijvalitatejanāt
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनेभ्यः
agnijvalitatejanebhyaḥ
|
Genitivo |
अग्निज्वलिततेजनस्य
agnijvalitatejanasya
|
अग्निज्वलिततेजनयोः
agnijvalitatejanayoḥ
|
अग्निज्वलिततेजनानाम्
agnijvalitatejanānām
|
Locativo |
अग्निज्वलिततेजने
agnijvalitatejane
|
अग्निज्वलिततेजनयोः
agnijvalitatejanayoḥ
|
अग्निज्वलिततेजनेषु
agnijvalitatejaneṣu
|