| Singular | Dual | Plural |
Nominativo |
पादविग्रहः
pādavigrahaḥ
|
पादविग्रहौ
pādavigrahau
|
पादविग्रहाः
pādavigrahāḥ
|
Vocativo |
पादविग्रह
pādavigraha
|
पादविग्रहौ
pādavigrahau
|
पादविग्रहाः
pādavigrahāḥ
|
Acusativo |
पादविग्रहम्
pādavigraham
|
पादविग्रहौ
pādavigrahau
|
पादविग्रहान्
pādavigrahān
|
Instrumental |
पादविग्रहेण
pādavigraheṇa
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहैः
pādavigrahaiḥ
|
Dativo |
पादविग्रहाय
pādavigrahāya
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहेभ्यः
pādavigrahebhyaḥ
|
Ablativo |
पादविग्रहात्
pādavigrahāt
|
पादविग्रहाभ्याम्
pādavigrahābhyām
|
पादविग्रहेभ्यः
pādavigrahebhyaḥ
|
Genitivo |
पादविग्रहस्य
pādavigrahasya
|
पादविग्रहयोः
pādavigrahayoḥ
|
पादविग्रहाणाम्
pādavigrahāṇām
|
Locativo |
पादविग्रहे
pādavigrahe
|
पादविग्रहयोः
pādavigrahayoḥ
|
पादविग्रहेषु
pādavigraheṣu
|