Singular | Dual | Plural | |
Nominativo |
पादविरजाः
pādavirajāḥ |
पादविरजसौ
pādavirajasau |
पादविरजसः
pādavirajasaḥ |
Vocativo |
पादविरजः
pādavirajaḥ |
पादविरजसौ
pādavirajasau |
पादविरजसः
pādavirajasaḥ |
Acusativo |
पादविरजसम्
pādavirajasam |
पादविरजसौ
pādavirajasau |
पादविरजसः
pādavirajasaḥ |
Instrumental |
पादविरजसा
pādavirajasā |
पादविरजोभ्याम्
pādavirajobhyām |
पादविरजोभिः
pādavirajobhiḥ |
Dativo |
पादविरजसे
pādavirajase |
पादविरजोभ्याम्
pādavirajobhyām |
पादविरजोभ्यः
pādavirajobhyaḥ |
Ablativo |
पादविरजसः
pādavirajasaḥ |
पादविरजोभ्याम्
pādavirajobhyām |
पादविरजोभ्यः
pādavirajobhyaḥ |
Genitivo |
पादविरजसः
pādavirajasaḥ |
पादविरजसोः
pādavirajasoḥ |
पादविरजसाम्
pādavirajasām |
Locativo |
पादविरजसि
pādavirajasi |
पादविरजसोः
pādavirajasoḥ |
पादविरजःसु
pādavirajaḥsu पादविरजस्सु pādavirajassu |