| Singular | Dual | Plural |
Nominativo |
पादहारकः
pādahārakaḥ
|
पादहारकौ
pādahārakau
|
पादहारकाः
pādahārakāḥ
|
Vocativo |
पादहारक
pādahāraka
|
पादहारकौ
pādahārakau
|
पादहारकाः
pādahārakāḥ
|
Acusativo |
पादहारकम्
pādahārakam
|
पादहारकौ
pādahārakau
|
पादहारकान्
pādahārakān
|
Instrumental |
पादहारकेण
pādahārakeṇa
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकैः
pādahārakaiḥ
|
Dativo |
पादहारकाय
pādahārakāya
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकेभ्यः
pādahārakebhyaḥ
|
Ablativo |
पादहारकात्
pādahārakāt
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकेभ्यः
pādahārakebhyaḥ
|
Genitivo |
पादहारकस्य
pādahārakasya
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकाणाम्
pādahārakāṇām
|
Locativo |
पादहारके
pādahārake
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकेषु
pādahārakeṣu
|